Top Guidelines Of bhairav kavach

Wiki Article

डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभु

रक्षाहीनन्तु यत् स्थानं वर्जितं कवचेन च



तस्य नाम तु देवेशि देवा गायन्ति भावुकाः ।

ॐ श्मशानस्थो महारुद्रो महाकालो दिगम्बरः ।

कवचं तत्त्वदेवस्य पठनाद् घोरदर्शने ।

आयुर्विद्या यशो धर्मं बलं चैव न संशयः ।

ಸ್ಮೇರಾಸ್ಯಂ ವರದಂ ಕಪಾಲಮಭಯಂ check here ಶೂಲಂ ದಧಾನಂ ಕರೈಃ

अष्टक्षरो महा मन्त्रः सर्वाशापरिपूरकः ।

धारयेत् पाठयेद्वापि सम्पठेद्वापि नित्यशः

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः ॥

इसका जप कवच से पहले और बाद में ११ या २१ बार करें ॥

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः ॥

Report this wiki page